वांछित मन्त्र चुनें

यस्य॑ मा ह॒रितो॒ रथे॑ ति॒स्रो वह॑न्ति साधु॒या । स्तवै॑ स॒हस्र॑दक्षिणे ॥

अंग्रेज़ी लिप्यंतरण

yasya mā harito rathe tisro vahanti sādhuyā | stavai sahasradakṣiṇe ||

पद पाठ

यस्य॑ । मा॒ । ह॒रितः॑ । रथे॑ । ति॒स्रः । वह॑न्ति । सा॒धु॒ऽया । स्तवै॑ । स॒हस्र॑ऽदक्षिणे ॥ १०.३३.५

ऋग्वेद » मण्डल:10» सूक्त:33» मन्त्र:5 | अष्टक:7» अध्याय:8» वर्ग:1» मन्त्र:5 | मण्डल:10» अनुवाक:3» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्य) जिस परमात्मा के (सहस्रदक्षिणे रथे) बहुत लाभवाले रमणीय मोक्ष पद में (मा तिस्रः-हरितः) मुझे तीन स्तुति-प्रार्थनोपासनाएँ सुख पहुँचानेवाली (साधुया वहन्ति) सुगमता से पहुँचाती हैं (स्तवै) उस परमात्मा की मैं प्रशंसा करता हूँ ॥५॥
भावार्थभाषाः - परमात्मा की स्तुति-उपासना द्वारा मनुष्य मोक्ष का भागी बनता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्य) यस्य परमात्मनः (सहस्रदक्षिणे) बहुफललाभकरे-ऽध्यात्मपदे (रथे) रमणीयमोक्षे (मा तिस्रः-हरितः साधुया वहन्ति) मां तिस्रः स्तुतिप्रार्थनोपासनाः-हरणशीलाऽऽहरणाः साधु प्रापयन्ति “साधुया” “सुपां सुलुक्०” याच् प्रत्ययः (स्तवै) तं प्रशंसामि ॥५॥